Wednesday, September 29, 2004

Navagraha Stotra

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्‌।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्‌॥ १॥
japākusumasankāśam kāśyapeyam mahadyutim
tamo'rim sarvapāpaghnam pranato'smi divākaram 1

दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्‌।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्‌॥ २॥
dadhiśankhatushārābham kśīrodārnavasambhavam
namāmi śaśinam somam śambhormukutabhūshanam 2

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्‌।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्‌॥ ३॥
dharanīgarbhasambhūtam vidyutkāntisamaprabham
kumāram śaktihastam ca mangalam pranamāmyaham 3

प्रियङ्‌गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्‌।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्‌॥ ४॥
priyangukalikāśyāmam rūpenāpratimam budham
saumyam saumyagunopetam tam budham pranamāmyaham 4

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम्‌।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्‌॥ ५॥
devānām ca rshīnām ca gurum kāñcanasannibham
buddhibhūtam trilokeśam tam namāmi brhaspatim 5

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्‌।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्‌॥ ६॥
himakundamrnālābham daityānām paramam gurum
sarvaśāstrapravaktāram bhārgavam pranamāmyaham 6

नीलांजनसमाभासं रविपुत्रं यमाग्रजम्‌।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम्‌॥ ७॥
nīlānjanasamābhāsam raviputram yamāgrajam
chāyāmārtandasambhūtam tam namāmi śanaiścaram 7

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्‌।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्‌॥ ८॥
ardhakāyam mahāvīryam candrādityavimardanam
simhikāgarbhasambhūtam tam rāhum pranamāmyaham 8

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्‌।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्‌॥ ९॥
palāśapuspasankāśam tārakāgrahamastakam
raudram raudrātmakam ghoram tam ketum pranamāmyaham 9

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्‍नशान्तिर्भविष्यति॥ १०॥
iti vyāsamukhodgītam yah pathetsusamāhitah
divā vā yadi vā rātrau vighnaśāntirbhavisyati 10

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्‌।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्‌॥
naranārīnrpānām ca bhavedduhsvapnanāśanam
aiśvaryamatulam tesāmārogyam pustivardhanam

गृहनक्शत्रजाः पीडास्तस्कराग्निसमुद्‌भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥
grhanakśatrajāh pīdāstaskarāgnisamudbhavāh
tāh sarvāh praśamam yānti vyāso brūte na samśayah

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम्‌॥
iti śrīvyāsaviracitam navagrahastotram sampūrnam

1 Comments:

Blogger Ramesh Ojha said...

it should be RAVIPUTRAM in english it is ok i point out the devnagiri part

April 9, 2007 at 6:23 AM  

Post a Comment

<< Home