Wednesday, September 29, 2004

Shiva Tandava Stotram

जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्‌।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्ड्ताण्डवं तनोतु नः शिवः शिवम्‌॥ १॥
jatātavīgalajjalapravāhapāvitasthale
gale'valambya lambitām bhujangatungamālikām
damaddamaddamaddamanninādavaddamarvayam
cakāra candtāndavam tanotu nah śivah śivam 1

जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी-
-विलोलवीचिवल्लरीविराजमानमूर्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्शणं मम॥ २॥
jatākatāhasambhramabhramannilimpanirjharī-
-vilolavīcivallarīvirājamānamūrdhani
dhagaddhagaddhagajjvalallalātapattapāvake
kiśoracandraśekhare ratih pratikśanam mama 2

धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे।
कृपाकटाक्शधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि॥ ३॥
dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase
krpākarākśadhoranīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni 3

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि॥ ४॥
jatābhujangapingalasphuratphanāmaniprabhā
kadambakunkumadravapraliptadigvadhūmukhe
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutam bibhartu bhūtabhartari 4

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः॥ ५॥
sahasralocanaprabhutyaśesalekhaśekhara
prasūnadhūlidhoranī vidhūsarānghripīthabhūh
bhujangarājamālayā nibaddhajātajūtaka
śriyai cirāya jāyatām cakorabandhuśekharah 5

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
-निपीतपञ्चसायकं नमन्निलिम्पनायकम्‌।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ ६॥
lalātacatvarajvaladdhanañjayasphulingabhā-
-nipītapañcasāyakam namannilimpanāyakam
sudhāmayūkhalekhayā virājamānaśekharam
mahākapālisampadeśirojatālamastu nah 6

करालभालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
-प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम॥। ७॥
karālabhālapattikādhagaddhagaddhagajjvala-
ddhanañjayāhutīkrtapracandapañcasāyake
dharādharendranandinīkucāgracitrapatraka-
-prakalpanaikaśilpini trilocane ratirmama 7

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्‌-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः॥ ८॥
navīnameghamandalī niruddhadurdharasphurat-
kuhūniśīthinītamam prabandhabaddhakandharah
nilimpanirjharīdharastanotu kṛttisindhurah
kalānidhānabandhurah śriyam jagaddhurandharah 8

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
-वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम्‌।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकछिदं तमंतकच्छिदं भजे॥ ९॥
praphullanīlapankajaprapañcakālimaprabhā-
-valambikanthakandalīruciprabaddhakandharam
smaracchidam puracchidam bhavacchidam makhacchidam
gajacchidāmdhakachidam tamantakacchidam bhaje 9

अखर्वसर्वमङ्गलाकलाकदंबमञ्जरी
रसप्रवाहमाधुरी विजृंभणामधुव्रतम्‌।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे॥ १०॥
akharva sarvamangalākalākadambamañjarī
rasapravāhamādhurī vijrmbhanāmadhuvratam
smarāntakam purāntakam bhavāntakam makhāntakam
gajāntakāndhakāntakam tamantakāntakam bhaje 10

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
-द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट्‌।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः॥ ११॥
jayatvadabhravibhramabhramadbhujangamaśvasa-
-dvinirgamatkramasphuratkarālabhālahavyavāt
dhimiddhimiddhimidhvananmrdangatungamangala
dhvanikramapravartita pracandatāndavah śivah 11

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्-
-गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्शपक्शयोः।
तृष्णारविन्दचक्शुषोः प्रजामहीमहेन्द्रयोः
समप्रवृतिकः कदा सदाशिवं भजे॥ १२॥
drshadvicitratalpayorbhujangamauktikasrajor-
-garishtharatnaloshthayoh suhrdvipakśapakśayoh
tshnāravindacakśushoh prajāmahīmahendrayoh
samapravrtikah kadā sadāśivam bhaje 12

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्‌।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌ कदा सुखी भवाम्यहम्‌॥ १३॥
kadā nilimpanirjharīnikuñjakotare vasan
vimuktadurmatih sadā śirah sthamañjalim vahan
vimuktalolalocano lalāmabhālalagnakah
śiveti mantramuccaran kadā sukhī bhavāmyaham 13

इदम्‌ हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम्‌।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्‌॥ १४॥
idam hi nityamevamuktamuttamottamam stavam
pathansmaranbruvannaro viśuddhimetisantatam
hare gurau subhaktimāśu yāti nānyathā gatim
vimohanam hi dehinām suśankarasya cintanam 14

पूजावसानसमये दशवक्त्रगीतं यः
शंभुपूजनपरं पठति प्रदोषे।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्श्मीं सदैव सुमुखिं प्रददाति शंभुः॥ १५॥
pūjāvasānasamaye daśavaktragītam yah
śambhupūjanaparam pathati pradoshe
tasya sthirām rathagajendraturangayuktām
lakśmīm sadaiva sumukhim pradadāti śambhuh 15

Navagraha Stotra

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्‌।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्‌॥ १॥
japākusumasankāśam kāśyapeyam mahadyutim
tamo'rim sarvapāpaghnam pranato'smi divākaram 1

दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्‌।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्‌॥ २॥
dadhiśankhatushārābham kśīrodārnavasambhavam
namāmi śaśinam somam śambhormukutabhūshanam 2

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्‌।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्‌॥ ३॥
dharanīgarbhasambhūtam vidyutkāntisamaprabham
kumāram śaktihastam ca mangalam pranamāmyaham 3

प्रियङ्‌गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्‌।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्‌॥ ४॥
priyangukalikāśyāmam rūpenāpratimam budham
saumyam saumyagunopetam tam budham pranamāmyaham 4

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम्‌।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्‌॥ ५॥
devānām ca rshīnām ca gurum kāñcanasannibham
buddhibhūtam trilokeśam tam namāmi brhaspatim 5

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्‌।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्‌॥ ६॥
himakundamrnālābham daityānām paramam gurum
sarvaśāstrapravaktāram bhārgavam pranamāmyaham 6

नीलांजनसमाभासं रविपुत्रं यमाग्रजम्‌।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम्‌॥ ७॥
nīlānjanasamābhāsam raviputram yamāgrajam
chāyāmārtandasambhūtam tam namāmi śanaiścaram 7

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्‌।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्‌॥ ८॥
ardhakāyam mahāvīryam candrādityavimardanam
simhikāgarbhasambhūtam tam rāhum pranamāmyaham 8

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्‌।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्‌॥ ९॥
palāśapuspasankāśam tārakāgrahamastakam
raudram raudrātmakam ghoram tam ketum pranamāmyaham 9

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्‍नशान्तिर्भविष्यति॥ १०॥
iti vyāsamukhodgītam yah pathetsusamāhitah
divā vā yadi vā rātrau vighnaśāntirbhavisyati 10

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्‌।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्‌॥
naranārīnrpānām ca bhavedduhsvapnanāśanam
aiśvaryamatulam tesāmārogyam pustivardhanam

गृहनक्शत्रजाः पीडास्तस्कराग्निसमुद्‌भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥
grhanakśatrajāh pīdāstaskarāgnisamudbhavāh
tāh sarvāh praśamam yānti vyāso brūte na samśayah

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम्‌॥
iti śrīvyāsaviracitam navagrahastotram sampūrnam